108 Sarasvatī vārdi

1. OM sarasvatjai svāhā idam sarasvatjai idam na mama
Sarasvatī
2. OM mahābhadrājai svāhā idam mahābhadrājai idam na mama
Visskaistākā
3. OM mahāmājājai svāhā idam mahāmājājai idam na mama
Lielā ilūzija
4. OM varapradājai svāhā idam varapradājai idam na mama
5. OM shrīpradājai svāhā idam shrīpradājai idam na mama
6. OM padmanīlajājai svāhā idam padmanīlajājai idam na mama
Tumši zilais lotoss
7. OM padmājai svāhā idam padmājai idam na mama
Tā, kura ir kā Lotoss
8. OM padmavaktrakājai svāhā idam padmavaktrakājai idam na mama
9. OM šivānudžājai svāhā idam šivānudžājai idam na mama
Tā, kura ir Šivas jaunākā māsa
10. OM puštakabhrite svāhā idam puštakabhrite idam na mama
11. OM gjānamudrājai svāhā idam gjānamudrājai idam na mama
12. OM ramājai svāhā idam ramājai idam na mama
13. OM parājai svāhā idam parājai idam na mama
14. OM kāmarūpājai svāhā idam kāmarūpājai idam na mama
15. OM mahāvidjājai svāhā idam mahāvidjājai idam na mama
Lielās zināšanas
16. OM mahāpātaka nāšinjai svāhā idam mahāpātaka nāšinjai idam na mama
Grēku iznīcinātāja
17. OM mahāšrajājai svāhā idam mahāšrajājai idam na mama
Lielais patvērums
18. OM mālinjai svāhā idam mālinjai idam na mama
Tumsība
19. OM mahābhogājai svāhā idam mahābhogājai idam na mama
Lielais ēdiens, lielā bauda
20. OM mahābhudžājai svāhā idam mahābhudžājai idam na mama
Lielais lotoss (mahā=liels, bhu=zeme, dža=dzimt)
21. OM mahābhāgājai svāhā idam mahābhāgājai idam na mama
Lielā labvēlība
22. OM mahotsāhājai svāhā idam mahotsāhājai idam na mama
Tā, kurai piemīt sešas Dieva varenības
23. OM divjāngājai svāhā idam divjāngājai idam na mama
24. OM suravanditājai svāhā idam suravanditājai idam na mama
Tā, kuru slavē Dievi
25. OM mahākāljai svāhā idam mahākāljai idam na mama
Lielais laiks
26. OM mahāpāšājai svāhā idam mahāpāšājai idam na mama
27. OM mahākārājai svāhā idam mahākārājai idam na mama
28. OM mahānkušājai svāhā idam mahānkušājai idam na mama
29. OM pītājai svāhā idam pītājai idam na mama
30. OM vimalājai svāhā idam vimalājai idam na mama
Tā, kura ir bez traipa
31. OM višvājai svāhā idam višvājai idam na mama
Tā, kura ir viss Visums
32. OM vidjunmālājai svāhā idam vidjunmālājai idam na mama
Tā, kura ir zināšanu virtene
33. OM vaišnavjai svāhā idam vaišnavjai idam na mama
Krišnas un Višnu sekotāja
34. OM čandrikājai svāhā idam čandrikājai idam na mama
Tā, kura ir kā mēness
35. OM čandravadanājai svāhā idam čandravadanājai idam na mama
Tā, kurai seja ir kā mēness
36. OM čandralekhāvibhūšitājai svāhā idam čandralekhāvibhūšitājai idam na mama
Tā, kurai ir mēness kosmētika
37. OM sāvitjai svāhā idam sāvitjai idam na mama
38. OM surasājai svāhā idam surasājai idam na mama
39. OM devjai svāhā idam devjai idam na mama
Dievmāte
40. OM divjālankārabhūšitājai svāhā idam divjālankārabhūšitājai idam na mama
Tā, kura rotājas ar dievišķām rotām
41. OM vāgdevjai svāhā idam vāgdevjai idam na mama
Runas dieviete
42. OM vasudājai svāhā idam vasudājai idam na mama
Tā, kura izstaro gaismu
43. OM tīvrājai svāhā idam tīvrājai idam na mama
Tā, kura pilna nopietnības
44. OM mahābhadrājai svāhā idam mahābhadrājai idam na mama
Labvēlīgā
45. OM mahābalājai svāhā idam mahābalājai idam na mama
Lielais spēks
46. OM bhogadājai svāhā idam bhogadājai idam na mama
Baudas devēja
47. OM bhāratjai svāhā idam bhāratjai idam na mama
Tā kas dzimusi Indijā
48. OM bhāmājai svāhā idam bhāmājai idam na mama
Tā, kas izstarp gaismu
49. OM govindājai svāhā idam govindājai idam na mama
Govju aizstāve
50. OM gomatjai svāhā idam gomatjai idam na mama
Tā, kura ir kā Gomati upe
51. OM šivājai svāhā idam šivājai idam na mama
Tā, kura ar savu būtību nes labvēlību
52. OM džatilājai svāhā idam džatilājai idam na mama
(kaut kas saistībā ar matiem)
53. OM vindhjāvāsājai svāhā idam vindhjāvāsājai idam na mama
Tā, kura dzīvo kalnos
54. OM vindhjāčalavirādžitājai svāhā idam vindhjāčalavirādžitājai idam na mama
Tā, kura nav aptraipīta ar matēriju
55. OM čandikājai svāhā idam čandikājai idam na mama
56. OM vaišnavjai svāhā idam vaišnavjai idam na mama
Krišnas,Višnu sekotāja
57. OM brāhmajai svāhā idam brāhmajai idam na mama
58. OM brahmagjānaika sādhanājai svāhā idam brahmagjānaika sādhanājai idam na mama
59. OM saudāmanjai svāhā idam saudāmanjai idam na mama
Labā mājvieta
60. OM šudhāmūrtjai svāhā idam šudhāmūrtjai idam na mama
Tā, kurai tīrs, pārpasaulīgs veidols
61. OM subhadrājai svāhā idam subhadrājai idam na mama
Tā, kura ir īpaši labvēlīga
62. OM surapūdžitājai svāhā idam surapūdžitājai idam na mama
Tā, kurai ziedo Dievi
63. OM suvāsinjai svāhā idam suvāsinjai idam na mama
Tā, kura sēž brīnišķīgā pozā
64. OM sunāsājai svāhā idam sunāsājai idam na mama
Tā, kuras deguns visskaistākajā formā
65. OM vinidrājai svāhā idam vinidrājai idam na mama
Tā, kura vienmēr nomodā, kura nekad neguļ
66. OM padmaločanājai svāhā idam padmaločanājai idam na mama
Tā, kuras acis ir kā lotosa ziedi
67. OM vidjārūpājai svāhā idam vidjārūpājai idam na mama
Tā, kura ir zināšanu veidols
68. OM višālājai svāhā idam višālājai idam na mama
69. OM brahmadžājājai svāhā idam brahmadžājājai idam na mama
Tā, kura dzimusi no Brahmas
70. OM mahāphalājai svāhā idam mahāphalājai idam na mama
Lielie augļi
71. OM trayīmūrtaje svāhā idam trayīmūrtaje idam na mama
Tā, kurai ir trīs formas
72. OM trikālagjājai svāhā idam trikālagjājai idam na mama
Trīs laiku zinātāja
73. OM trigunājai svāhā idam trigunājai idam na mama
Tā, kura ir trīs īpašības (gunas: sattva-skaidrība, radžass-nemiers, tamass-tumsība)
74. OM šāstrarūpinjai svāhā idam šāstrarūpinjai idam na mama
Tā, kura ir svēto rakstu forma
75. OM šambhāsurapramathinjai svāhā idam šambhāsurapramathinjai idam na mama
Tā, kura ar savu būtību satrauc dēmonu prātus
76. OM shubhadājai svāhā idam shubhadājai idam na mama
77. OM svarātmikājai svāhā idam svarātmikājai idam na mama
Skaņas dvēsele
78. OM raktabīdžanihantrjai svāhā idam raktabīdžanihantrjai idam na mama
79. OM čāmundājai svāhā idam čāmundājai idam na mama
80. OM ambikājai svāhā idam ambikājai idam na mama
81. OM mundakājapraharanājai svāhā idam mundakājapraharanājai idam na mama
82. OM dhūmraločana madanājai svāhā idam dhūmraločana madanājai idam na mama
83. OM sarvadevastutājai svāhā idam sarvadevastutājai idam na mama
Tā, kuru pielūdz visi dievi (stuti=lūgšanas)
84. OM saumjājai svāhā idam saumjājai idam na mama
85. OM surāsura namaskritājai svāhā idam surāsura namaskritājai idam na mama
Tā, kura izraisa godu un cieņu gan dieviem, gan dēmoniem
86. OM kālarātrjai svāhā idam kālarātrjai idam na mama
87. OM kalādharājai svāhā idam kalādharājai idam na mama
Laika turētāja
88. OM rūpasaubhāgjadājinjai svāhā idam rūpasaubhāgjadājinjai idam na mama
89. OM vāgdevjai svāhā idam vāgdevjai idam na mama
Runas dieviete
90. OM varārohājai svāhā idam varārohājai idam na mama
Svētības devēja
91. OM vārāhjai svāhā idam vārāhjai idam na mama
92. OM vāridžāsanājai svāhā idam vāridžāsanājai idam na mama
93. OM čitrāmbarājai svāhā idam čitrāmbarājai idam na mama
94. OM čitragandhājai svāhā idam čitragandhājai idam na mama
Tā, kura smaržo dažādās smaržās (čirta=dažāds)
95. OM čitramāljavibhūšitājai svāhā idam čitramāljavibhūšitājai idam na mama
Tā, kura rotāta ar dažādu ziedu virtenēm
96. OM kāntājai svāhā idam kāntājai idam na mama
Mīļākā
97. OM kāmapradājai svāhā idam kāmapradājai idam na mama
Tā, kura piepilda vēlmes
98. OM vandjājai svāhā idam vandjājai idam na mama
99. OM vidjādharasupūdžitājai svāhā idam vidjādharasupūdžitājai idam na mama
100. OM švetānanājai svāhā idam švetānanājai idam na mama
Tā, kura ir gaisma
101. OM nīlabhudžājai svāhā idam nīlabhudžājai idam na mama
Tā, kura ir tumšī zils lotoss
102. OM čaturvargaphalapradājai svāhā idam čaturvargaphalapradājai idam na mama
Tā, kura pārvalda dažādas alfabēta burtu grupas
103. OM čaturānana sāmrādžjājai svāhā idam čaturānana sāmrādžjājai idam na mama
104. OM raktamadhjājai svāhā idam raktamadhjājai idam na mama
105. OM nirandžanājai svāhā idam nirandžanājai idam na mama
Tā, kura tīra no sārņiem
106. OM hamsāsanājai svāhā idam hamsāsanājai idam na mama
Tā, kuras nesējs ir gulbis
107. OM nīladžanghājai svāhā idam nīladžanghājai idam na mama
108. OM brahmavišnušivātmikājai svāhā idam brahmavišnušivātmikājai idam na mama
Tā, kura ir Brahma, Šivas un Višnu dvēsele