Šrī Rādžagopālāštottarašata Nāmāvalih
Rādža ir statuss sabiedrībā. Gopāla saistits ar govju ganīšanu, un ir attiecināts uz attiecībām ar saviem pietuvinātajiem.
1. Om Šrī Krišnāya namaha
2. Om Šrī Rājagopālāya namaha
3. Om Šrī Kāntāya namaha
4. Devakīsūtāya namaha
5. Čampakešvarāya namaha
6. Šrīmate namaha
7. Govindāya namaha
8. Garudadhvajāya namaha
9. Vāsūdevāya namaha
10. Aravindākšāya namaha
11. Čampakāranyanāyakāya namaha
12. Rukminīčallabhāya namaha
13. Višnave namaha
14. Gobhilāmištadāyakāya namaha
15. Kešavāya namaha
16. Kešisamhārine namaha
17. Kālindīramanāya namaha
18. Haraye namaha
19. Svāyambhuvavimānasthāya namaha
20. Sadāgopralayārcitāya namaha
21. Dakšinadvārakānāthāya namaha
22. Haridrātatinītīravilāsine namaha
23. Višvavanditāya namaha
24. Nandasūnave namaha
25. Yadušrešthāya namaha
26. Nāradastutavaibhavāya namaha
27. Rājašekhararājendra-kritaghnavimočakāya namaha
28. Rādhāpayodharāsaktāya namaha
29. Rājšekhrapūjitāya namaha
30. Mādhavāya namaha
31. Madhurānāthāya namaha
32. Mahāmāyāya namaha
33. Aghanāšanāya namaha
34. Nārāyanāya namaha
35. Hrišikešāya namaha
36. Šrīdharāya namaha
37. Gopikāsutāya namaha
38. Dāmodarāya namaha
39. Jagannāthāya namaha
40. Bhagavate namaha
41. Purušottamāya namaha
42. Urugāya namaha
43. Trilokešāya namaha
44. Vāmanāya namaha
45. Madhusūdanāya namaha
46. Tribhangimadhurākārāya namaha
47. Paramātmane namaha
48. Trivikramāya namaha
49. Lāvanyadhāmne namaha
50. Nityašriye namaha
51. Satyabhāmāpriyankarāya namaha
52. Vetrarājitahastāgrāya namaha
53. Venunādavinodavate namaha
54. Satyabhāmāmsavinyasta-vāmapānisroruhāya namaha
55. Mandasmitamukhāmbhojāya namaha
56. Mangalā-laya-vigrahāya namaha
57. Šrīčampakamahīpālāya namaha
58. Vijayapriyasārathāye namaha
59. Yašodānandajanakāya namaha
60. Dadhibhāndaprabhedhanāya namaha
(turpinājums sekos....)