Šivas tūkstošvārde no Linga Purānas
Šrī Šiva Sahasranāma Stotram, Linga Purānam.

Šrī Višnuruvāča:

1. Bhavah Šivo Haro Rudrah Purušam Padmaločanah (27)

2. Arthitavyah Sadāčārah Sarvašambhurmahešvarah

3. Īšvarah Sthānurīšānah Sahasrākšah Sahasrapāt (28)

4. Varīyān Varado Vandyah Šankarah Paramešvarah

5. Gangādharah Šūladharah Parārthaika Prayodžanah (29)

6. Sarvagyā Sarvadevādigiridhanvā Džatādharah

7. Čandrapīdaščandramaulirvidvānvišvāmarešvarah (30)

8. Vedāntasārasandohah Kapālī Nīlalohitah

9. Dhyānādhāro’pariččhedyo Gaurībhartā Ganešvarah (31)

10. Aštamūrtivišvamūrtistrivargah Svargasādhanah

11. Gyānagamyo Dridhapragyo Devadevastriločanah (32)

12. Vāmadevo Mahādevah Pānduh Paridridho Dridhah

13. Višvarūpo Virūpākšo Vāgīšah Šučirantarah (33)

14. Sarvapranayasamvādīvrišānko Vrišavāhanah

15. Īšah Pinākī Khatvāngī Čitravešaščirantanah (34)

16. Tamoharo Mahāyogī Goptā Brahmāngahridždžatī

17. Kālakālah Kritivāsāh Subhagah Pranavātmakah (35)

18. Unmattavešaščakšušyodurvāsāh Smarašāsanah

19. Dridhāyudhah Skandaguru Paramešthī Parāyanah (36)

20. Anādimadhyanidhano Girišo Giribāndhavah

21. Kuberabandhuh Šrīkantho Lokavarnottamottamah (37)

22. Sāmānyadevah Kodandī Nīlakanthah Parašvadhī

23. Višālākšo Mrigavyādhah Surešah Sūryatāpanah (38)

24.Dharmakarmākšamah Kšetram Bhagavān Bhaganetrabhit

25. Ugrah Pašupatistārkšyapriyabhaktah Priyamvadah (39)

26. Dātā Dayākaro Dakšah Kapardī Kāmašāsanah

27. Šmašānanilayah Sūkšmah Šmašānastho Mahešvarah (40)

28. Lokakartā Bhūtapatirmahākartā Mahaušadhī

29. Uttaro Gopatirgoptā Gyānagamyah Purātanah (41)

30. Nītih Sunītih Šuddhātmā Somasomaratah Sukhī

31. Somapo’mritapah Somo Mahānītirmahāmatih (42)

32. Adžātašatrulālokah Sambhāvyo Havyavāhanah

33. Lokakāro Vedakārah Sūtrakārah Sanātanah (43)

34. Maharših Kapilāčāryo Višvadīptistriločanah

35. Pinākapānibhūdevah Svastidah Svastikritsadā (44)

36. Tridhāmā Saubhagah Šarvah Sarvagyā Sarvagočarah

37. Brahmadhrigvišvasriksvargah Karnikārah Priyah Kavih (45)

38. Šākho Višākho Gošākhah Šivo Naikah Kratuh Samah

39.Gangāplavodako Bhāvah Sakalasthapatisthirah (46)

40. Vidžitātmā Vidheyātmā Bhūtavāhanasāratih

41. Sagano Ganakāryašča Sukīrtiščinnasamšayah (47)

42. Kāmadevah Kāmapālo Bhasmoddhūlitavigrah

43. Bhasmapriyo Bhasmašāyī Kāmī Kāntah Kritāgamah (48)

44. Samāyukto Nivrittātmā Dharmayuktah Sadāšivah

45. Čaturmukhaščaturbāhurdurāvāso Durāsadah (49)

46. Durgamo Durlabho Durgah Sarvāyudhavišāradah

47. Adhyātmayoganilayah Sutantustantuvardhanah (50)

48. Šubhāngo Lokasārango Džagadīšo’mritāšanah

49. Bhasmašuddhikaro Merurodžasvī Šuddhavigrahah (51)

50. Hiranyaretāstaranirmarīčirmahimālayah

51. Mahāhrado Mahāgarbhah Siddhavrindāravanditah (52)

52. Vyāghračarmadharo Vyālī Mahābhūto Mahānidhih

53. Amritāngo’mritavapuh Pančayagyah Prabhandžanah (53)

54. Pančavimšatitattvagyah Pāridžātah Parāvarah

55. Sulabhah Suvratah Šūro Vānmayaikanidhirnidhih (54)

56. Varnāšramagururvarnī Šatrudžiččhatrutāpanah

57. Āšramah Kšapanah Kšāmo Gyānavānačalāčalah (55)

58. Pramānabhūto Durgyeyah Suparno Vāyuvāhanah

59. Dhanurdharo Dhanurvedo Gunarāširgunākarah (56)

60. Anantadrištirānando Dando Damayitā Damah

61. Abhivādyo Mahāčāryo Višvakarmā Višāradah (57)

62. Vītarāgo Vinītātmā Tapasvī Bhūtabhāvanah

63. Unmattavešah Praččhanno Džitakāmo Džitapriyah (58)

64. Kalyānaprakritih Kalpah Sarvalokapradžāpatih

65. Tapasvī Tārako Dhīmān Pradhānaprabhuravyayah (59)

66. Lokapālo’ntarhitātmā Kalyādih Kamalekšanah

67. Vedašāstrārthatattvagyo Niyamo Niyamāšrayah (60)

68. Čandrah Sūryah Šanih Keturvirāmo Vidrmaččhavih

69. Bhaktigamyah Param Brahma Mrigabānārpano’naghah (61)

70. Adrirādžālayah Kāntah Paramātmā Džagadguruh

71. Sarvakarmāčalastvaštā Māngalyo Mangalāvritah (62)

72. Mahātapā Dīrghatapāh Sthavišthah Sthaviro Dhruvah

73. Ahah Samvatsaro Vyāptih Pramānam Paramam Tapah (63)

74. Samvatsarakaro Mantrah Pratyayah Sarvadaršanah

75. Adžah Sarvešvarah Snigdho Mahāterā Mahābalah (64)

76. Yogī Yogyo Mahāretāh Siddhah Sarvādiragnidah

77. Vasurvasumanāh Satyah Sarvāpāpaharo Harah (65)

78. Amritah Šāšvatah Šānto Bānahastah Pratāpavān

79. Kamandaludharo Dhanvī Vedāngo Vedavinmunih (66)

80. Bhrādžišnurbhodžanam Bhoktā Lokanetā Durādharah

81. Atīndriyo Mahāmāyah Sarvāvāsaščatušpathah (67)

82. Kālayogī Mahānādo Mahotsāko Mahābalah

83. Mahābuddhirmahāvīryo Bhūtačārī Puramdarah (68)

84. Nišāčarah Pretačārī Mahāšaktirmahādyutih

85. Anirdešyavapuh Šrīmānsarvahāryamito Gatih (69)

86. Bahušruto Bahumayo Niyatātmā Bhavodbhavah

87. Odžastedžo Dyutikaro Nartakah Sarvakāmakah (70)

88. Nrityapriyo Nrityanrityah Prakāšātmā Pratāpanah

89. Buddhah Spaštākšaro Mantrah Sanmānah Sārasamplavah (71)

90. Yugādikridyugāvarto Gambhīro Vrišavāhanah

91. Išto Višištah Šišteštah Sarabhah Sarabho Dhanuh (72)

92. Apāmnidhiradhišthānam Vidžayo Džayakālavit

93. Pratišthitah Pramānagyo Hiranyakavačo Harih (73)

94. Viročanah Suragano Vidyešo Vibudhāšrayah

95. Bālarūpo Balonmāthī Vivarto Gahano Guruh (74)

96. Karanam Kāranam Kartā Sarvabandhavimočanah

97. Vidvattamo Vītabhayo Višvabhartā Nišākarah (75)

98. Vyavasāyo Vyavasthānah Sthānado Džagadādidžah

99. Dundubho Lalito Višvo Bhavātmātmanisamsthitah (76)

100. Vīrešvaro Vīrabhadro Vīrahā Vīrabhridvirāt

101. Vīračūdāmanirvettā Tīvranādo Nadīdharah (77)

102. Āgyādhārastrišūlī Ča Šipivištah Šivālayah

103. Vālakhilyo Mahāčāpastigmāmšurnidhiravyayah (78)

104. Abhirāmah Sušaranah Subrahmanyah Sudhāpatih

105. Maghavānkaušiko Gomān Višrāmah Sarvašāsanah (79)

106. Lalātākšo Višvadehah Sārah Samsāračakrabhrit

107. Amghadandī Madhtastho Hiranyo Brahmavarčasī (80)

108. Paramārthah Paramayah Šambaro Vyāghrako’nalah

109. Ručirvararučirvandyo Vāčaspatiraharpatih (81)

110. Ravirviročanah Skandah Šāstā Vaivasvato Džanah

111. Yuktirunnatakīrtišča Šāntarāgah Parādžayah (82)

112. Kailāsapatikāmārih Savitā Raviločanah

113. Vidvattamo Vītabhayo Višvahartā’nivāritah (83)

114. Nityo Niyatakalyānah Punyašravanakīrtanah

115. Dūrašravā Višvasaho Dhyeyo Duhsvapnanāšanah (84)

116. Uttārako Duškritihā Durdharšo Duhsaho’bhayah

117. Anādirbhūrbhuvo Lakšmīh Kirītitridašādhipah (85)

118. Višvagoptā Višvabhartā Sudhīro Ručirāngadah

119. Džanano Džanadžanmādih Prītimānnītimānnayah (86)

120. Višištah Kāšyapo Bhānurbhīmo Bhīmaparākramah

121. Pranavah Saptadhāčāro Mahākāyo Mahādhanuh (87)

122. Džanmādhipo Mahādevah Sakalāgamapāragah

123. Tattvātattvavivekātmā Vibhūšnurbhūtibhūšanah (88)

124. Riširbrāhmanavidždžišnurdžanmamrityudžarātigah

125. Yagyo Yagyapatiryadžvā Yagyānto’moghavikramah (89)

126. Mahendro Durbharah Senī Yagyāngo Yagyavāhanah

127. Pančabrahmasamutpattirvišvešo Vimalodayah (90)

128. Ātmayoniranādyanto Šadvimšatsaptalokadhrik

129. Gāyatrīvallabhah Prāmšurvišvāvāsah Prabhākarah (91)

130. Šišurgiriratah Samrāt Sušenah Surašatruhā

131. Amoghorištamathano Mukundo Vigatadžvarah (92)

132. Svayamdžotiranudžyotirātmadžyotiračančalah

133. Pingalah Kapilašmašruh Šāstranetrastrayītanuh (93)

134. Gyānaskandho Mahāgyānī Nirutpattirupaplavah

135. Bhago Vivasvānādityo Yogāčāryo Brihaspatih (94)

136. Udārakīrtirudyogī Sadyogīsadasanmayah

137. Nakšatramālī Rākešah Sādhišthānah Sadāšrayah (95)

138. Pavitrapānih Pāpārirmanipūro Manogatih

139. Hritpundarīkamāsīnah Šuklah Šānto Vrišākapih (96)

140. Višnurgrahapatih Krišnah Samartho’narthanāšanah

141. Adharmašatrurakšayyah Puruhūtah Puruštutah (97)

142. Brahmagarbho Brihadgarbho Dharmadhenurdhanāgamah

143. Džagaddhitaišisugatah Kumārah Kušalāgamah (98)

144. Hiranyavarno Džyotišmānnānābhūtadharo Dhvanih

145. Arogo Niyamādhyakšo Višvāmitro Dvidžottamah (99)

146. Brihadžyotih Sudhāmā Ča Mahādžyotiranuttamah

147. Mātāmaho Mātarišvā Nabhasvānnāgahāradhrik (100)

148. Pulastyah Pulaho’gastyo Džātūkarnyah Parāšarah

149. Nirāvaranadharmagyo Virinčo Vištarašravāh (101)

150. Ātmabhūraniruddho’tri Gyānamūrtirmahāyašāh

151. Lokačūdāmanirvīraščandasatyaparākramah (102)

152. Vyālakalpo Mahākalpo Mahāvrikšah Kalādharah

153. Alamkarišnustvačalo Ročišnurvikramottamah (103)

154. Āšušabdapatirvegī Plavanah Šikhisāratih

155. Asamsrišto’tithih Šakrah Pramāthī Pāpanāšanah (104)

156. Vasušravāh Kavyavāhah Pratapto Višvabhodžanah

157. Džaryo Džadādhišamano Lohitašča Tanūnapāt (105)

158. Prišadašvo Nabhoyonih Supratīkastamisrahā

159. Nidāghastapano Meghah Pakšah Parapurandžayah (106)

160. Mukhānilah Sunišpannah Surabhih Šiširātmakah

161. Vasanto Mādhavo Grīšmo Nabhasyo Bīdžavāhanah (107)

162. Angirāmunirātreyo Vimalo Višvavāhanah

163. Pāvanah Purudžiččhakrastrividyo Naravāhanah (108)

164. Mano Buddhirahamkārah Kšetragyā Kšetrapālakah

165. Tedžonihirgyānanidhirvipāko Vighnakārakah (109)

166. Adharo’nuttaro Džyeyo Džyešto Nihšreyasālayah

167. Šailo Nagastanurdoho Dānavārirarindamah (110)

168. Čārudhīrdžanakaščāru Višalyo Lokašalyakrit

169. Čaturvedaščaturbhāvaščaturaščaturapriyah (111)

170. Āmnāyo’tha Samāmnāyastīrthadevašivālayah

171. Bahurūpo Mahārūpah Sarvarūpaščarāčarah (112)

172. Nyāyanirvāhako Nyāyo Nyāyagamyo Nirandžanah

173. Sahasramūrdhā Devendrah Sarvašastraprabhandžanah (113)

174. Mundo Virūpo Vikrito Dandī Dānto Gunottamah

175. Pingalākšo’tha Haryakšo Nīlagrīvo Nirāmayah (114)

176. Sahasrabāhuh Sarvešah Šaranyah Sarvalokabhrit

177. Padmāsanah Paramdžyotih Parāvaraphalapradah (115)

178. Padmagarbho Mahāgarbho Višvagarbho Vičakšanah

179. Parāvaragyo Bīdžešah Sumukhah Sumahāsvanah (116)

180. Devāsuragururdevo Devāsuranamaskritah

181. Devāsuramahāmātro Devāsuramahāšrayah (117)

182. Devādidevo Devarširdevāsuravarapradah

183. Devāsurešvaro Divyo Devāsuramahešvarah (118)

184. Sarvadevamayo’čintyo Devatātmātmasambhavah

185. Īdyo’nīšah Suravyāghro Devasimho Divākarah (119)

186. Vibudhāgravarašrešthah Sarvadevottamottamah

187. Šivagyānaratah Šrīmān Šikhišrīparvatapriyah (120)

188. Džayastambho Višištambho Narasimhanipātanah

189. Brahmačārī Lokačārī Dharmačārī Dhanādhipah (121)

190. Nandī Nandīšvaro Nagno Nagnavratadharah Šučih

191. Lingādhyakšah Surādyakšo Yugādhyakšo Yugāvahah (122)

192. Svavašah Savašah Svargah Svarah Svaramayah Svanah

193. Bīdžādhyakšo Bīdžakartā Dhanakridharmavardhanah (123)

194. Dambho’dambho Mahādambhah Sarvabhūtamahešvarah

195. Šmašānanilayastišyah Seturapratimākritih (124)

196. Lokottarasphutālokastryambako Nāgabhūšanah

197. Andhakārirmakhadvešī Višnukandharapātanah (125)

198. Vītadošo’kšayaguno Dakšārih Pūšadantahrit

199. Dhūrdžatih Khandaparašuh Sakalo Niškalo’naghah (126)

200. Ādhārah Sakalādhārah Pāndurābho Mrido Natah

201. Pūrnah Pūrayitā Punyah Sukumārah Suločanah (127)

202. Sāmageyah Priyakarah Punyakīrtiranāmayah

203. Manodžavastīrthakaro Džatilo Džīvitešvarah (128)

204. Džīvitāntakaro Nityo Vasuretā Vasupriyah

205. Sadgatih Satkritih Saktah Kālakanthah Kalādharah (129)

206. Mānī Mānyo Mahākālah Sadbhūtih Satparāyanah

207. Čandrasandžīvanah Šāstā Lokagūdho’marādhipah (130)

208. Lokabandhurlokanāthah Kritagyah Kritibhūšanah

209. Anapāyyakšarah Kāntah Sarvašāstrabhritām Varah (131)

210. Tedžomayo Dyutidharo Lokamāyo’granīranuh

211. Šučismitah Prasannātmā Durdžayo Duratikramah (132)

212. Džyotirmayo Nirākāro Džagannātho Džalešvarah

213. Tumbavīnī Mahākāyo Višokah Šokanāšanah (133)

214. Trilokātmā Trilokešah Šuddhah Šuddhī Rathākšadžah

215. Avyaktalakšano’vyakto Vyaktāvyakto Višāmpatih (134)

216. Varašīlo Varatulo Māno Mānadhano Mayah

217. Brahmā Višnuh Pradžāpālo Hamso Hamsagatiryamah (135)

218. Vedhā Dhātā Vidhātā Ča Attā Hartā Čaturmukhah

219. Kailāsašikharāvāsī Sarvāvāsī Satām Gatih (136)

220. Hiranyagarbho Harinah Purušah Pūrvadžah Pitā

221. Bhūtālayo Bhūtapatirbhūtido Bhuvanešvarah (137)

222. Samyogī Yogavidbrahmā Brahmanyo Brāhmanapriyah

223. Devapriyo Devanātho Devagyo Devačintakah (138)

224. Višamākšah Kalādhyakšo Vrišānko Vrišavardhanah

225. Nirmado Nirahamkāro Nirmoho Nirupadravah (139)

226. Darpahā Darpito Driptah Sarvartuparivartakah

227. Saptadžihvah Sahasrārčih Snigdhah Prakritidakšinah (140)

228. Bhūtabhavyabhavannāthah Prabhavo Bhrāntināšanah

229. Artho’nartho Mahākošah Parakāryaikapanditah (141)

230. Niškantakah Kritānando Nirvyādžo Vyādžamardanah

231. Sattvavānsāttvikah Satyakīrtistabhakritāgamah (142)

232. Akampito Gunagrāhī Naikātmā Naikakarmakrit

233. Suprītah Sumukhah Sūkšmah Sukaro Dakšino’nalah (143)

234. Skandhah Skandhadharo Dhuryah Prakatah Prītivardhanah

235. Aparādžitah Sarvasaho Vidagdhah Sarvavāhanah (144)

236. Adhritah Svadhritah Sādhyah Pūrtamūrtiryašodharah

237. Varāhašringadhrigvāyurbalavānekanāyakah (145)

238. Šrutiprakāšah Šrutimānekabandhuranekadhrik

239. Šrīvallabhašivārambhah Šāntabhadrah Samandžasah (146)

240. Bhūšayo Bhūtikridbhūtirbhūšano Bhūtavāhanah

241. Akāyo Bhaktakāyasthah Kālagyānī Kalāvapuh (147)

242. Satyavratamahātyāgī Ništhāšāntiparāyanah

243. Parārthavrittirvarado Viviktah Šrutisāgarah (148)

244. Anirvinno Gunagrāhī Kalankānkah Kalankahā

245. Svabhāvarudro Madyasthah Šatrughno Madhyanāšakah (149)

246. Šikhandī Kavačī Šūlī Čandī Mudī Ča Kundalī

247. Mekhalī Kavačī Khadgī Māyī Samsārasārathih (150)

248. Amrityuh Sarvadrik Simhastedžorāširmahāmanih

249. Asamkhyeyo’prametātmā Vīryavānkāryakovidah (151)

250. Vedyo Vedārthavidgoptā Sarvāčāro Munīšvarah

251. Anuttamo Durādharšo Madhurah Priyadaršanah (152)

252. Surešah Šaranam Sarvah Šabdabrahmasatām Gatih

253. Kālabhakšah Kalankārih Kankanīkritavāsukih (153)

254. Mahešvāso Mahībhartā Niškalanko Višrinkhalah

255. Dyumanistaranirdhanyah Siddhidah Siddhisādhanah (154)

256. Nivrittah Samvritah Šilpo Vyūdhorasko Mahābhudžah

257. Ekadžyotirnirātanko Naro Nārāyanapriyah (155)

258. Nirlepo Nišprapančātmā Nirvyagro Vyagranāšanah

259. Stavyastavapriyah Stotā Vyāsamūrtiranākulah (156)

260. Niravadyapadopāyo Vidyārāširavikramah

261. Prašāntabuddhirakšudrah Kšudrahā Nityasundarah (157)

262. Dhairyāgryadhuryo Dhātrīšah Šākalyah Šarvarīpatih

263. Paramārthagururdrištirgururāšritavatsalah (158)

264. Raso Rasagyā Sarvagyā Sarvasattvāvalambanah

Ommmm Šān-tih, Šān-tih, Šā-ā-āntih!

_______________
autentiskais teksts sanskritā, PDF fails -- Kunga Šivas vārdi sākas ar 8. dokumenta lapu:
http://sanskrit.safire.com/pdf/SHIVA2_TRANS.PDF

 
Page last modified on July 18, 2008, at 04:10 PM