Šivas tūkstošvārde no Linga Purānas
Šrī Šiva Sahasranāma Stotram, Linga Purānam.
Šrī Višnuruvāča:
1. Bhavah Šivo Haro Rudrah Purušam Padmaločanah (27)
2. Arthitavyah Sadāčārah Sarvašambhurmahešvarah
3. Īšvarah Sthānurīšānah Sahasrākšah Sahasrapāt (28)
4. Varīyān Varado Vandyah Šankarah Paramešvarah
5. Gangādharah Šūladharah Parārthaika Prayodžanah (29)
6. Sarvagyā Sarvadevādigiridhanvā Džatādharah
7. Čandrapīdaščandramaulirvidvānvišvāmarešvarah (30)
8. Vedāntasārasandohah Kapālī Nīlalohitah
9. Dhyānādhāro’pariččhedyo Gaurībhartā Ganešvarah (31)
10. Aštamūrtivišvamūrtistrivargah Svargasādhanah
11. Gyānagamyo Dridhapragyo Devadevastriločanah (32)
12. Vāmadevo Mahādevah Pānduh Paridridho Dridhah
13. Višvarūpo Virūpākšo Vāgīšah Šučirantarah (33)
14. Sarvapranayasamvādīvrišānko Vrišavāhanah
15. Īšah Pinākī Khatvāngī Čitravešaščirantanah (34)
16. Tamoharo Mahāyogī Goptā Brahmāngahridždžatī
17. Kālakālah Kritivāsāh Subhagah Pranavātmakah (35)
18. Unmattavešaščakšušyodurvāsāh Smarašāsanah
19. Dridhāyudhah Skandaguru Paramešthī Parāyanah (36)
20. Anādimadhyanidhano Girišo Giribāndhavah
21. Kuberabandhuh Šrīkantho Lokavarnottamottamah (37)
22. Sāmānyadevah Kodandī Nīlakanthah Parašvadhī
23. Višālākšo Mrigavyādhah Surešah Sūryatāpanah (38)
24.Dharmakarmākšamah Kšetram Bhagavān Bhaganetrabhit
25. Ugrah Pašupatistārkšyapriyabhaktah Priyamvadah (39)
26. Dātā Dayākaro Dakšah Kapardī Kāmašāsanah
27. Šmašānanilayah Sūkšmah Šmašānastho Mahešvarah (40)
28. Lokakartā Bhūtapatirmahākartā Mahaušadhī
29. Uttaro Gopatirgoptā Gyānagamyah Purātanah (41)
30. Nītih Sunītih Šuddhātmā Somasomaratah Sukhī
31. Somapo’mritapah Somo Mahānītirmahāmatih (42)
32. Adžātašatrulālokah Sambhāvyo Havyavāhanah
33. Lokakāro Vedakārah Sūtrakārah Sanātanah (43)
34. Maharših Kapilāčāryo Višvadīptistriločanah
35. Pinākapānibhūdevah Svastidah Svastikritsadā (44)
36. Tridhāmā Saubhagah Šarvah Sarvagyā Sarvagočarah
37. Brahmadhrigvišvasriksvargah Karnikārah Priyah Kavih (45)
38. Šākho Višākho Gošākhah Šivo Naikah Kratuh Samah
39.Gangāplavodako Bhāvah Sakalasthapatisthirah (46)
40. Vidžitātmā Vidheyātmā Bhūtavāhanasāratih
41. Sagano Ganakāryašča Sukīrtiščinnasamšayah (47)
42. Kāmadevah Kāmapālo Bhasmoddhūlitavigrah
43. Bhasmapriyo Bhasmašāyī Kāmī Kāntah Kritāgamah (48)
44. Samāyukto Nivrittātmā Dharmayuktah Sadāšivah
45. Čaturmukhaščaturbāhurdurāvāso Durāsadah (49)
46. Durgamo Durlabho Durgah Sarvāyudhavišāradah
47. Adhyātmayoganilayah Sutantustantuvardhanah (50)
48. Šubhāngo Lokasārango Džagadīšo’mritāšanah
49. Bhasmašuddhikaro Merurodžasvī Šuddhavigrahah (51)
50. Hiranyaretāstaranirmarīčirmahimālayah
51. Mahāhrado Mahāgarbhah Siddhavrindāravanditah (52)
52. Vyāghračarmadharo Vyālī Mahābhūto Mahānidhih
53. Amritāngo’mritavapuh Pančayagyah Prabhandžanah (53)
54. Pančavimšatitattvagyah Pāridžātah Parāvarah
55. Sulabhah Suvratah Šūro Vānmayaikanidhirnidhih (54)
56. Varnāšramagururvarnī Šatrudžiččhatrutāpanah
57. Āšramah Kšapanah Kšāmo Gyānavānačalāčalah (55)
58. Pramānabhūto Durgyeyah Suparno Vāyuvāhanah
59. Dhanurdharo Dhanurvedo Gunarāširgunākarah (56)
60. Anantadrištirānando Dando Damayitā Damah
61. Abhivādyo Mahāčāryo Višvakarmā Višāradah (57)
62. Vītarāgo Vinītātmā Tapasvī Bhūtabhāvanah
63. Unmattavešah Praččhanno Džitakāmo Džitapriyah (58)
64. Kalyānaprakritih Kalpah Sarvalokapradžāpatih
65. Tapasvī Tārako Dhīmān Pradhānaprabhuravyayah (59)
66. Lokapālo’ntarhitātmā Kalyādih Kamalekšanah
67. Vedašāstrārthatattvagyo Niyamo Niyamāšrayah (60)
68. Čandrah Sūryah Šanih Keturvirāmo Vidrmaččhavih
69. Bhaktigamyah Param Brahma Mrigabānārpano’naghah (61)
70. Adrirādžālayah Kāntah Paramātmā Džagadguruh
71. Sarvakarmāčalastvaštā Māngalyo Mangalāvritah (62)
72. Mahātapā Dīrghatapāh Sthavišthah Sthaviro Dhruvah
73. Ahah Samvatsaro Vyāptih Pramānam Paramam Tapah (63)
74. Samvatsarakaro Mantrah Pratyayah Sarvadaršanah
75. Adžah Sarvešvarah Snigdho Mahāterā Mahābalah (64)
76. Yogī Yogyo Mahāretāh Siddhah Sarvādiragnidah
77. Vasurvasumanāh Satyah Sarvāpāpaharo Harah (65)
78. Amritah Šāšvatah Šānto Bānahastah Pratāpavān
79. Kamandaludharo Dhanvī Vedāngo Vedavinmunih (66)
80. Bhrādžišnurbhodžanam Bhoktā Lokanetā Durādharah
81. Atīndriyo Mahāmāyah Sarvāvāsaščatušpathah (67)
82. Kālayogī Mahānādo Mahotsāko Mahābalah
83. Mahābuddhirmahāvīryo Bhūtačārī Puramdarah (68)
84. Nišāčarah Pretačārī Mahāšaktirmahādyutih
85. Anirdešyavapuh Šrīmānsarvahāryamito Gatih (69)
86. Bahušruto Bahumayo Niyatātmā Bhavodbhavah
87. Odžastedžo Dyutikaro Nartakah Sarvakāmakah (70)
88. Nrityapriyo Nrityanrityah Prakāšātmā Pratāpanah
89. Buddhah Spaštākšaro Mantrah Sanmānah Sārasamplavah (71)
90. Yugādikridyugāvarto Gambhīro Vrišavāhanah
91. Išto Višištah Šišteštah Sarabhah Sarabho Dhanuh (72)
92. Apāmnidhiradhišthānam Vidžayo Džayakālavit
93. Pratišthitah Pramānagyo Hiranyakavačo Harih (73)
94. Viročanah Suragano Vidyešo Vibudhāšrayah
95. Bālarūpo Balonmāthī Vivarto Gahano Guruh (74)
96. Karanam Kāranam Kartā Sarvabandhavimočanah
97. Vidvattamo Vītabhayo Višvabhartā Nišākarah (75)
98. Vyavasāyo Vyavasthānah Sthānado Džagadādidžah
99. Dundubho Lalito Višvo Bhavātmātmanisamsthitah (76)
100. Vīrešvaro Vīrabhadro Vīrahā Vīrabhridvirāt
101. Vīračūdāmanirvettā Tīvranādo Nadīdharah (77)
102. Āgyādhārastrišūlī Ča Šipivištah Šivālayah
103. Vālakhilyo Mahāčāpastigmāmšurnidhiravyayah (78)
104. Abhirāmah Sušaranah Subrahmanyah Sudhāpatih
105. Maghavānkaušiko Gomān Višrāmah Sarvašāsanah (79)
106. Lalātākšo Višvadehah Sārah Samsāračakrabhrit
107. Amghadandī Madhtastho Hiranyo Brahmavarčasī (80)
108. Paramārthah Paramayah Šambaro Vyāghrako’nalah
109. Ručirvararučirvandyo Vāčaspatiraharpatih (81)
110. Ravirviročanah Skandah Šāstā Vaivasvato Džanah
111. Yuktirunnatakīrtišča Šāntarāgah Parādžayah (82)
112. Kailāsapatikāmārih Savitā Raviločanah
113. Vidvattamo Vītabhayo Višvahartā’nivāritah (83)
114. Nityo Niyatakalyānah Punyašravanakīrtanah
115. Dūrašravā Višvasaho Dhyeyo Duhsvapnanāšanah (84)
116. Uttārako Duškritihā Durdharšo Duhsaho’bhayah
117. Anādirbhūrbhuvo Lakšmīh Kirītitridašādhipah (85)
118. Višvagoptā Višvabhartā Sudhīro Ručirāngadah
119. Džanano Džanadžanmādih Prītimānnītimānnayah (86)
120. Višištah Kāšyapo Bhānurbhīmo Bhīmaparākramah
121. Pranavah Saptadhāčāro Mahākāyo Mahādhanuh (87)
122. Džanmādhipo Mahādevah Sakalāgamapāragah
123. Tattvātattvavivekātmā Vibhūšnurbhūtibhūšanah (88)
124. Riširbrāhmanavidždžišnurdžanmamrityudžarātigah
125. Yagyo Yagyapatiryadžvā Yagyānto’moghavikramah (89)
126. Mahendro Durbharah Senī Yagyāngo Yagyavāhanah
127. Pančabrahmasamutpattirvišvešo Vimalodayah (90)
128. Ātmayoniranādyanto Šadvimšatsaptalokadhrik
129. Gāyatrīvallabhah Prāmšurvišvāvāsah Prabhākarah (91)
130. Šišurgiriratah Samrāt Sušenah Surašatruhā
131. Amoghorištamathano Mukundo Vigatadžvarah (92)
132. Svayamdžotiranudžyotirātmadžyotiračančalah
133. Pingalah Kapilašmašruh Šāstranetrastrayītanuh (93)
134. Gyānaskandho Mahāgyānī Nirutpattirupaplavah
135. Bhago Vivasvānādityo Yogāčāryo Brihaspatih (94)
136. Udārakīrtirudyogī Sadyogīsadasanmayah
137. Nakšatramālī Rākešah Sādhišthānah Sadāšrayah (95)
138. Pavitrapānih Pāpārirmanipūro Manogatih
139. Hritpundarīkamāsīnah Šuklah Šānto Vrišākapih (96)
140. Višnurgrahapatih Krišnah Samartho’narthanāšanah
141. Adharmašatrurakšayyah Puruhūtah Puruštutah (97)
142. Brahmagarbho Brihadgarbho Dharmadhenurdhanāgamah
143. Džagaddhitaišisugatah Kumārah Kušalāgamah (98)
144. Hiranyavarno Džyotišmānnānābhūtadharo Dhvanih
145. Arogo Niyamādhyakšo Višvāmitro Dvidžottamah (99)
146. Brihadžyotih Sudhāmā Ča Mahādžyotiranuttamah
147. Mātāmaho Mātarišvā Nabhasvānnāgahāradhrik (100)
148. Pulastyah Pulaho’gastyo Džātūkarnyah Parāšarah
149. Nirāvaranadharmagyo Virinčo Vištarašravāh (101)
150. Ātmabhūraniruddho’tri Gyānamūrtirmahāyašāh
151. Lokačūdāmanirvīraščandasatyaparākramah (102)
152. Vyālakalpo Mahākalpo Mahāvrikšah Kalādharah
153. Alamkarišnustvačalo Ročišnurvikramottamah (103)
154. Āšušabdapatirvegī Plavanah Šikhisāratih
155. Asamsrišto’tithih Šakrah Pramāthī Pāpanāšanah (104)
156. Vasušravāh Kavyavāhah Pratapto Višvabhodžanah
157. Džaryo Džadādhišamano Lohitašča Tanūnapāt (105)
158. Prišadašvo Nabhoyonih Supratīkastamisrahā
159. Nidāghastapano Meghah Pakšah Parapurandžayah (106)
160. Mukhānilah Sunišpannah Surabhih Šiširātmakah
161. Vasanto Mādhavo Grīšmo Nabhasyo Bīdžavāhanah (107)
162. Angirāmunirātreyo Vimalo Višvavāhanah
163. Pāvanah Purudžiččhakrastrividyo Naravāhanah (108)
164. Mano Buddhirahamkārah Kšetragyā Kšetrapālakah
165. Tedžonihirgyānanidhirvipāko Vighnakārakah (109)
166. Adharo’nuttaro Džyeyo Džyešto Nihšreyasālayah
167. Šailo Nagastanurdoho Dānavārirarindamah (110)
168. Čārudhīrdžanakaščāru Višalyo Lokašalyakrit
169. Čaturvedaščaturbhāvaščaturaščaturapriyah (111)
170. Āmnāyo’tha Samāmnāyastīrthadevašivālayah
171. Bahurūpo Mahārūpah Sarvarūpaščarāčarah (112)
172. Nyāyanirvāhako Nyāyo Nyāyagamyo Nirandžanah
173. Sahasramūrdhā Devendrah Sarvašastraprabhandžanah (113)
174. Mundo Virūpo Vikrito Dandī Dānto Gunottamah
175. Pingalākšo’tha Haryakšo Nīlagrīvo Nirāmayah (114)
176. Sahasrabāhuh Sarvešah Šaranyah Sarvalokabhrit
177. Padmāsanah Paramdžyotih Parāvaraphalapradah (115)
178. Padmagarbho Mahāgarbho Višvagarbho Vičakšanah
179. Parāvaragyo Bīdžešah Sumukhah Sumahāsvanah (116)
180. Devāsuragururdevo Devāsuranamaskritah
181. Devāsuramahāmātro Devāsuramahāšrayah (117)
182. Devādidevo Devarširdevāsuravarapradah
183. Devāsurešvaro Divyo Devāsuramahešvarah (118)
184. Sarvadevamayo’čintyo Devatātmātmasambhavah
185. Īdyo’nīšah Suravyāghro Devasimho Divākarah (119)
186. Vibudhāgravarašrešthah Sarvadevottamottamah
187. Šivagyānaratah Šrīmān Šikhišrīparvatapriyah (120)
188. Džayastambho Višištambho Narasimhanipātanah
189. Brahmačārī Lokačārī Dharmačārī Dhanādhipah (121)
190. Nandī Nandīšvaro Nagno Nagnavratadharah Šučih
191. Lingādhyakšah Surādyakšo Yugādhyakšo Yugāvahah (122)
192. Svavašah Savašah Svargah Svarah Svaramayah Svanah
193. Bīdžādhyakšo Bīdžakartā Dhanakridharmavardhanah (123)
194. Dambho’dambho Mahādambhah Sarvabhūtamahešvarah
195. Šmašānanilayastišyah Seturapratimākritih (124)
196. Lokottarasphutālokastryambako Nāgabhūšanah
197. Andhakārirmakhadvešī Višnukandharapātanah (125)
198. Vītadošo’kšayaguno Dakšārih Pūšadantahrit
199. Dhūrdžatih Khandaparašuh Sakalo Niškalo’naghah (126)
200. Ādhārah Sakalādhārah Pāndurābho Mrido Natah
201. Pūrnah Pūrayitā Punyah Sukumārah Suločanah (127)
202. Sāmageyah Priyakarah Punyakīrtiranāmayah
203. Manodžavastīrthakaro Džatilo Džīvitešvarah (128)
204. Džīvitāntakaro Nityo Vasuretā Vasupriyah
205. Sadgatih Satkritih Saktah Kālakanthah Kalādharah (129)
206. Mānī Mānyo Mahākālah Sadbhūtih Satparāyanah
207. Čandrasandžīvanah Šāstā Lokagūdho’marādhipah (130)
208. Lokabandhurlokanāthah Kritagyah Kritibhūšanah
209. Anapāyyakšarah Kāntah Sarvašāstrabhritām Varah (131)
210. Tedžomayo Dyutidharo Lokamāyo’granīranuh
211. Šučismitah Prasannātmā Durdžayo Duratikramah (132)
212. Džyotirmayo Nirākāro Džagannātho Džalešvarah
213. Tumbavīnī Mahākāyo Višokah Šokanāšanah (133)
214. Trilokātmā Trilokešah Šuddhah Šuddhī Rathākšadžah
215. Avyaktalakšano’vyakto Vyaktāvyakto Višāmpatih (134)
216. Varašīlo Varatulo Māno Mānadhano Mayah
217. Brahmā Višnuh Pradžāpālo Hamso Hamsagatiryamah (135)
218. Vedhā Dhātā Vidhātā Ča Attā Hartā Čaturmukhah
219. Kailāsašikharāvāsī Sarvāvāsī Satām Gatih (136)
220. Hiranyagarbho Harinah Purušah Pūrvadžah Pitā
221. Bhūtālayo Bhūtapatirbhūtido Bhuvanešvarah (137)
222. Samyogī Yogavidbrahmā Brahmanyo Brāhmanapriyah
223. Devapriyo Devanātho Devagyo Devačintakah (138)
224. Višamākšah Kalādhyakšo Vrišānko Vrišavardhanah
225. Nirmado Nirahamkāro Nirmoho Nirupadravah (139)
226. Darpahā Darpito Driptah Sarvartuparivartakah
227. Saptadžihvah Sahasrārčih Snigdhah Prakritidakšinah (140)
228. Bhūtabhavyabhavannāthah Prabhavo Bhrāntināšanah
229. Artho’nartho Mahākošah Parakāryaikapanditah (141)
230. Niškantakah Kritānando Nirvyādžo Vyādžamardanah
231. Sattvavānsāttvikah Satyakīrtistabhakritāgamah (142)
232. Akampito Gunagrāhī Naikātmā Naikakarmakrit
233. Suprītah Sumukhah Sūkšmah Sukaro Dakšino’nalah (143)
234. Skandhah Skandhadharo Dhuryah Prakatah Prītivardhanah
235. Aparādžitah Sarvasaho Vidagdhah Sarvavāhanah (144)
236. Adhritah Svadhritah Sādhyah Pūrtamūrtiryašodharah
237. Varāhašringadhrigvāyurbalavānekanāyakah (145)
238. Šrutiprakāšah Šrutimānekabandhuranekadhrik
239. Šrīvallabhašivārambhah Šāntabhadrah Samandžasah (146)
240. Bhūšayo Bhūtikridbhūtirbhūšano Bhūtavāhanah
241. Akāyo Bhaktakāyasthah Kālagyānī Kalāvapuh (147)
242. Satyavratamahātyāgī Ništhāšāntiparāyanah
243. Parārthavrittirvarado Viviktah Šrutisāgarah (148)
244. Anirvinno Gunagrāhī Kalankānkah Kalankahā
245. Svabhāvarudro Madyasthah Šatrughno Madhyanāšakah (149)
246. Šikhandī Kavačī Šūlī Čandī Mudī Ča Kundalī
247. Mekhalī Kavačī Khadgī Māyī Samsārasārathih (150)
248. Amrityuh Sarvadrik Simhastedžorāširmahāmanih
249. Asamkhyeyo’prametātmā Vīryavānkāryakovidah (151)
250. Vedyo Vedārthavidgoptā Sarvāčāro Munīšvarah
251. Anuttamo Durādharšo Madhurah Priyadaršanah (152)
252. Surešah Šaranam Sarvah Šabdabrahmasatām Gatih
253. Kālabhakšah Kalankārih Kankanīkritavāsukih (153)
254. Mahešvāso Mahībhartā Niškalanko Višrinkhalah
255. Dyumanistaranirdhanyah Siddhidah Siddhisādhanah (154)
256. Nivrittah Samvritah Šilpo Vyūdhorasko Mahābhudžah
257. Ekadžyotirnirātanko Naro Nārāyanapriyah (155)
258. Nirlepo Nišprapančātmā Nirvyagro Vyagranāšanah
259. Stavyastavapriyah Stotā Vyāsamūrtiranākulah (156)
260. Niravadyapadopāyo Vidyārāširavikramah
261. Prašāntabuddhirakšudrah Kšudrahā Nityasundarah (157)
262. Dhairyāgryadhuryo Dhātrīšah Šākalyah Šarvarīpatih
263. Paramārthagururdrištirgururāšritavatsalah (158)
264. Raso Rasagyā Sarvagyā Sarvasattvāvalambanah
Ommmm Šān-tih, Šān-tih, Šā-ā-āntih!
_______________
autentiskais teksts sanskritā, PDF fails -- Kunga Šivas vārdi sākas ar 8. dokumenta lapu:
http://sanskrit.safire.com/pdf/SHIVA2_TRANS.PDF